बुद्ध वंदना | Buddha Vandana

इति पि सो भगवा अरहं, स्म्मासम्बुद्धो, विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,  पुरिसधम्मसारथि, सत्था देव अनुस्सानं, बुद्धो भगवाति ।।

बुद्धं जीवितं परियन्तं सरणं गच्छामि ।

ये च बुद्धा अतीता च, ये च बुद्धा अनागता। पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं। एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।

उत्तमग्गेन वंदे हं पादपंसु वरुत्तमं। बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।

यो सन्निसिन्नो वरबोधि मुले, मारं ससेनं महंति विजेत्वा सम्बोधिमागच्चि अनंतञान, लोकत्तमो तं प नमामी बुद्ध

Open chat
1
Scan the code
जय भीम,
मी आपली काय सहाय्यता करू शकतो?