जयमंगल अठ्ठगाथा | Jaymandgal Athagatha | Buddh Vandana

बाहुं सहस्स मभिनिम् मित सा युधं तं

गिरि मेखलं उदित घोर ससेन मारं
दानादि धम्म विधिना जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
मारातिरेक मभियुज् जित सा भ रत्तिम्

घोरम्पन्-आलवक मक्ख मतद्ध यक्खं
खन्ती सुदन्त विधिना जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
नालागिरिं गजवरं अतिमत्थ भूतं

दावंगिचक्क मसनीव सुदारु नन्तं
मॆत्तंबुसेक विधिना जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
उक्खित्त खग्ग मतिहत्थ सुदारुनंतं

दावन्तियो जनपद-अंगुलिमाल वन्तं
इद्धीभि संखतमानो जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
कत्वान कत्थ मुदारं इवगब्भिनीया

चिंचाय दुट्ठ वचनं जनकाय मज्झे
संतेन सोम विधिना जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
सच्चं विहाय मती सच्चक वादकेयुम्

वादाभिरो पि तनानं अति अन्ध भूतं
पंज्ञा पदीप-जालितो जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
नन्दोपनन्द भुजगं विबुधम् महिद्धिं

पुत्तेन थेर भुजगेन धम्मापयन्तो
इद्धूपदेस विधिना जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
दुग्गाहदिट्थि भुजत्थ हत्थं

ब्रह्मं विसुद्धि जुतिमिद्धि बकाभिधानं
ज्ञानागदेन विधिना जित वा मुनिन्दो
तं तेजसा भवतु ते जय मंगलानी
एता पि बुद्ध जय मंगल अट्ठ गाथा

यो वाचको दिनदिने सरते मतन्दी
हित्वान नेक विविधानि-छुपद्दवानि
मॊक्खं सुखं अधिगमॆय्य नरो सपंज्ञो

Open chat
1
Scan the code
जय भीम,
मी आपली काय सहाय्यता करू शकतो?