धम्म-वंदना

धम्म-वंदनास्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको, एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।

धम्मं जीवित परियन्तं सरणं गच्छामि।

ये च धम्मा अतीता च, ये च धम्मा अनागता। पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं। एतेन सच्चवज्जेन होतु मे जयमङ्गलं।

उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं। धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।

अठ्ठाङिको अरिय पथो जनानं मोक्खप्पवेसा उजको व मग्गो धम्मो अयं सन्तिकरो पणीतो, निय्यानिको तं प नमामी धम्मं