जयमंङगल अठ्ठगाथा

बाहुं सहस्स मभिनिम्मित सायुधन्त,

गिरिमेखलं उदित घोर-ससेन-मारं ।

दानादि धम्मविधिना जितवा मुनिन्दो,

तं तेजसा भवतु ते जयमंगलानि ।।१।।

मारातिरेक-मभियुज्झित-सब्बरंत्ती,

घोरम्पनाल वक मक्ख मथद्ध यक्ख ।

खान्ति सुदन्तविधिना जितवा मुनिन्दो,

तं तेजसा भवतु ते जयमंगलानि ।।२।।

 

नालागिरि गजवरं अतिमत्तभूतं,

दावग्गिचक्कमसनीव सुदारूणन्तं।

मेत्तम्बुसेक विधिना जितवा मुनिन्दो,

तं तेजसा भवुत ते जयमंगलानि ।।३।।

 

उक्खित्त खग्ग-मतिहत्थ सुदारूणन्त,

धावं तियोजनपथंगुलि-मालवन्तं ।

इधंदीभिसंखत मनो जितवा मुनिन्दो,

तं तेजसा भवतु तेजयमंगलानि ।।४।।

 

कत्वान कटठमुदरं इव गब्भिनीया,

चिञ्चाय दुट्ठवंचन जनकायमज्झे ।

सन्तेन सोमविधिना जितवा मुनिन्दो,

तं तेजसा भवतु तेजयमंगलानि ।।५।।

 

सच्चं विहाय मतिसच्चकवादकेतुं,

वादाभिरोपितमनं अतिअन्धभूतं ।

पञ्ञापदीपजलिलो जितवा मुनिन्दो,

तं तेजसा भवतु तेजयमंगलानि।।६।।

 

नन्दोवनन्द भुजगं विवुधं महिद्धि,

पुत्तेन थेरभुजगेन दमापयन्तो ।

इद्धुपधेसविधिना जितवा मुनिन्दो,

तं तेजसा भवुत ते जयमंगलानि ।७।

 

दुग्गाहदिठ्टिभुजगेन सुदठ्टहत्थं,

ब्रम्ह विसुद्धि जुतिमिद्धि बकाभिधानं ।

ञाणागदेन विधिना जितवा मुनिन्दो,

तं तेजसा भवतु ते जयमंगलानि ।।८।।

 

एतापि बुद्ध जयमंगल अठ्ट गाथा,

यो वाचको दिनदे सरते मतन्दी हित्वान नेकाविविधानि चुपद्दवानि,

मोक्खं सुंखं अधिगमेय्य नरो सपञ्ञो ।।९।।

Open chat
1
Scan the code
जय भीम,
मी आपली काय सहाय्यता करू शकतो?