सुत्तपाठ | Suttapath

महामंगलसुत्तं बहु देवा मनुस्सा च मंङ्गलानि अच्चिन्तयुं। आकंङ्खमाना सोत्थानं ब्रुहि मंङगलमुत्तमं॥१॥ असेवना च बालानं पण्डितानञ्च सेवना। पुजा च पुजनीयानं एतं मंङ्गलमुत्तमं॥२॥ पतिरुपदेसवासो च पुब्बे च कतपुञ्ञता।  अत्तसम्मापणिधि च एतं मंङ्गलमुत्तमं॥३॥ बाहुसच्चं च सिप्पंञ्च विनयो च सुसिक्खितो। सुभासिता च या वाचा एतं मंङ्गलमुत्तमं॥४॥ माता-पितु उपट्ठानं पुत्तदारस्स सङ्गहो। अनाकुला च कम्मन्ता एतं मंङ्गलमुत्तमं॥५॥ दानंञ्च धम्मचरिया ञातकानं च सङ्गहो। अनवज्जानि कम्मानि एत मंङगलमुत्तमं॥६॥ अरति विरति पापा मज्जपाना च सञ्ञमो । अप्पमादो च धम्मेशु, एतं मङलमुत्तमं ।।७।। गारवो च निवातो च, सन्तुट्ठी च कतञ्ञुता । कालेन धम्मसवणं, एतं मङलमुत्तमं ।।८।। खन्ति च सोवचस्सता, समणानंञ्च दस्सनं । कालेन धम्मसाकच्छा, एतं मङलमुत्तमं ।।९।। तपो च ब्रह्मचरियंच, अरिय सच्चान दस्सनं निब्बाण सच्चिकिरिया च, एतं मङलमुत्तमं ।।१०।। फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति । असोकं विरजं खेमं, एतं मङलमुत्तमं ।।११।। एतादिसानि कत्वान, सब्बत्थंअपराजिता । सब्बत्थ सोत्थि गच्छन्ति, तं तेसं मङलमुत्तमं न्ति ।।१२।।

Open chat
1
Scan the code
जय भीम,
मी आपली काय सहाय्यता करू शकतो?