नामकरण विधी

१) त्रिशरण पंचशील  नमो तस्स भगवतो अरहतो सम्मासम्ब्बुध्दस्स |

नमो तस्स भगवतो अरहतो सम्मासम्ब्बुध्दस्स |

नमो तस्स भगवतो अरहतो सम्मासम्ब्बुध्दस्स |

बुद्धं सरणं गच्छामि |

धम्मं सरणं गच्छामि |

संघं सरणं गच्छामि |

दुतियम्पि बुद्धं सरणं गच्छामि |

दुतियम्पि धम्मं सरणं गच्छामि |

दुतियम्पि संघं सरणं गच्छामि |

ततियम्पि बुद्धं सरणं गच्छामि |

ततियम्पि धम्मं सरणं गच्छामि |

ततियम्पि संघं सरणं गच्छामि |

पाणातिपाता वेरमणि सिक्खापदं समादियामी ||१||

अदिन्नादाना वेरमणी सिक्खापदं समादिया||२||

कामेसुमिच्छाचारा वेरमणि सिक्खापदं समादियामी||३||

मुसावादा वेरमणि सिक्खापदं समादियामी||४||

सुरामेरयमज्ज पमादट्ठाणा वेरमणि सिक्खापदं समादियामी ||५||

||साधू||साधू||साधू||

२) बुद्ध पूजा

वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति । पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।।१।।

पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं । पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।।२।।

घनसारप्पदित्तेन, दिपेन तमधंसिना । तिलोकदीपं सम्बुद्धं पुजयामि तमोनुदं ।।३।।

सुगन्धिकाय वंदनं, अनन्त गुण गन्धिना। सुगंधिना, हं गन्धेन, पुजयामि तथागतं ।।४।।

बुद्धं धम्मं च सघं, सुगततनुभवा धातवो धतुगब्भे। लंकायं जम्बुदीपे तिदसपुरवरे, नागलोके च थुपे।।५।।

सब्बे बुद्धस्स बिम्बे, सकलदसदिसे केसलोमादिधातुं वन्दे। सब्बेपि बुद्धं दसबलतनुजं बोधिचेत्तियं नमामि।।६।।

वन्दामि चेतियं सब्बं सब्बट्ठानेसु पतिठ्ठितं। सारीरिक-धातु महाबोधि, बुद्धरुपं सकलं सदा ।।७।।

यस्स मुले निसिन्नो व सब्बारिं विजयं अका पत्तो सब्बञ्ञु तं सत्था, वंदे तं बोधिपादपं ।।८।।

इमे हेते महाबोधिं, लोकनाथेन पुजिता अहम्पि ते नमस्सामि, बोधिराजा नमत्थु ते।।९।।  ३) भीम स्मरण

सकल विज्जं विधुर‌‌‍‌ञ्ञानं देवरुपं सुचिव्हं |

निमल चक्खुं गंभिर घोसं गौर वण्णं सुकायं |

अभय चित्तं निभय कामं सुरत धम्मं सुपेमं |

विरत रज्जं सुजन नेतं भीमरावं सरामि |

भिमरावं सरामि, भिमरावं सरामि |

४) भीम स्तुती

दिव्य प्रभरत्न तू साधू वरदान तू

आद्य कुल भूषण तू भीमराजा ||१||

सकल विद्यापति, ज्ञान सत्संगति,

शास्त्र शासनमति, बुद्धी तेजा ||२||

पंकजा नरवरा, रत स्वजन उद्धरा,

भगवंत आमुचा खरा, भक्तकाजा ||३||

चवदार संगरी शस्त्र न धरिता करी,

कांपला अरी उरी, रोद्र रूपा ||४||

मुक्ती पथ कोणता जीर्ण स्मृती जाळीता,

उजाळीला अगतिका, मार्ग साचा ||५||

राष्ट्र घटनाकृती, शोभते भारती,

महामानव बोलती, सार्थ संज्ञा ||६||

शरण बुद्धास मी |शरण धम्मास मी |

शरण संघास मी भीमराजा ||७||    ५) त्रिरत्न वंदना

१. बुद्ध वंदना

इति पि सो भगवा अरहं, स्म्मासम्बुद्धो, विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,  पुरिसधम्मसारथि, सत्था देव अनुस्सानं, बुद्धो भगवाति ।।

बुद्धं जीवितं परियन्तं सरणं गच्छामि ।

ये च बुद्धा अतीता च, ये च बुद्धा अनागता। पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं। एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।

उत्तमग्गेन वंदे हं पादपंसु वरुत्तमं। बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।

यो सन्निसिन्नो वरबोधि मुले, मारं ससेनं महंति विजेत्वा सम्बोधिमागच्चि अनंतञान, लोकत्तमो तं प नमामी बुद्ध

२. धम्म वंदना

स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको, एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।

धम्मं जीवित परियन्तं सरणं गच्छामि।

ये च धम्मा अतीता च, ये च धम्मा अनागता। पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं। एतेन सच्चवज्जेन होतु मे जयमङ्गलं।

उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं। धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।

अठ्ठाङिको अरिय पथो जनानं मोक्खप्पवेसा उजको व मग्गो धम्मो अयं सन्तिकरो पणीतो, निय्यानिको तं प नमामी धम्मं

३.संघ वंदना

सुपटिपन्नो भगवतो सावकसंघो, उजुपतिपन्नो भगवतो सावकसंघो, ञायपटिपन्नो भगवतो सावकसंघो, सामीचपटिपन्नो भगवतो सावकसंघो।

यदिदं चत्तारि पुरिसयुगानी, अठ्ठपुरिसपुग्गला एस भगवतो सावकसंघो, आहुनेय्यो, पाहुनेय्यो, दक्खिनेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥

संघं जीवित परियन्तं सरणं गच्छामि।

ये च संघा अतीता च, ये संघा अनागता। पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं। एतेन सच्चवज्जेन, होतु मे जयमङगलं॥

उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं। संघे यो खलितो दोसो, संघो खमतु तं ममं॥

सङ्घो विसुद्धो वर दक्खिनेय्यो, सन्तिद्रियो सब्बमलप्पहिनो गुणेहि नेकेहि समाद्धिपतो, अनासवो तं प नमामी संघ  ६) परित्राण पाठ

विपत्ति पटिविहाय, सब्ब सम्पति सिध्दिया ||

सब्ब योगा विनासाय, भवे दिघायु दायकं ||

सब्ब दुक्खा विनासाय, भवे निब्बाण सन्तिके

भन्ते अनुग्गहं कत्त्वा परित्तंब्रूथ मंगलं ||१||

समन्ता चक्क वालेसु, अत्रागच्छंतु देवता ||

सध्दम्म मुनि राजस्स, सुणन्तु सग्ग मोक्खदं ||

धम्मसवण कालो, अयं भदन्ता ||

धम्मसवण कालो,अयं भदन्ता ||२||

धम्मसवण कालो,अयं भदन्ता

ये सन्ता सन्ता चित्ता त्रिसरण भरणा एन्थं लोकं तरे वा ||

भुम्मा भुम्माच देवा गुण गुण गहण ब्यावत सब्ब कालं ||

एते आयुन्तुदेवा वर || कनकमेय मेरु राजे वसन्तो ||

सन्तो सन्तो सहेतुं मुनिवर वचनं सौतु मग्ग सुमग्ग ||३||

सब्बेसु चक्कवालेसु, यक्खा देवाचं ब्रम्हानो |

यंदा अम्हेहि कतं पुञ्ञं, सब्ब सम्पत्ति साधकं ||

सब्बेतं अनुमोदित्त्वा, समग्ग सासनरता ||

पमाद रहिता होन्तु, आरक्खासु विसेसतो ||४||

सासनस्सच च लोकच्च, वुडि-ढं भवुत सब्बदा |

सासनप्पिच लोकञ्च, देवा रक्खन्तु सब्बदा |

संध्दिसुखी होन्तु, सब्बे परिवारे हि अत्तनो ||

अनीधा सुमना होन्तु, सहसब्बेहि ञातिभि ||५||

राजातो वा चोरतो वा, मनुस्सतो वा अमनुस्सतो वा

अग्नियतो वा उद्दकतो वा, पिसाच्चतोवा खानुक तो वा ||

कणटकतोवा, नक्ख-त्तत्तो वा ||

जनप्रद रोगतोत्वा असध्दमतोत्वा ||

असन्दिट्टितोवा असुप्परिसतोवा ||

चण्ड-हत्यि अस्स मिगगौन ||

कुक्कर- अहि विच्छिक मणिसप्प दीपि- अछ्छ – अछ्छ- तरछृछ सुकर महिस रक्ख सादिही ||

नाना भयतोवा, नाना रोगतोवा, नाना उपद्दवतोवा, सब्बे मारक्खं गन्हतुं ||६||   ७) महामंगल गाथा

महाकारुणीतको नाथो दिताय सब्बपाणिनं|

पूरत्वा पारमी सब्बा पत्तोसम्बोधि-मुत्तमं|

एतेन सच्चवज्जेन होतु ते जयमङ्गल||१||

जयन्तो बोधियो मूले सक्यानं नन्दिवड् ढनो|

एवं तुय्हं जयो होतु जयस्सु जयमङ्गल||२||

सक्कत्वा बुद्धरतनं ओसधं उत्तमं वरं,

हितं देव मनुस्सानं बुद्धतेजेन सोत्थिना|

नस्सन्तुपद्दवा सब्बे दुक्खा वूपसमेन्तु ते||३||

सक्कत्वा धम्मरतंनं ओसधं उत्तमं वरं,

परिमलाहुपसमनं धम्मतेजेन सोत्थिना|

नस्सन्तु पद्दवा सब्बे भया वूपसमेन्तू ते||४||

सक्कत्वा संघरतंनं ओसधं उत्तमं वरं,

आहुण्णेयं पाहुणेय्यं संघतेजेन सोत्थिना|

नस्सन्तु पद्दवा सब्बे रोगा वूपसमेन्तु ते||५||

यं किञ्चि रतनं लोके विज्जतति विविधं पुथु,

रतनं बुद्ध समं नत्थि. तस्मा सोत्थि भवन्तु ते||६||

यं किञ्चि रतनं लोके विज्जति विविधं पुथु,

रतनं धम्म समं नत्थि तस्मा सोत्थि भवन्तु ते||७||

यं किञ्चि रतनं लोके विज्जति विविध पुथु,

रतनं संघं समं नत्थि तस्मा सोत्थि भवन्तु ते||८||

नत्थि मे सरणं अञ्ञं बुद्धो मे सरणं वरं,

एतेन सच्चवज्जेन होतु मे जयमंगलं||९||

नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं,

एतेन सच्चवज्जेन होतु मे जयमंगलं||१०||

नत्थि मे सरणं अञ्ञं संघो मे सरणं वरं,

एतेन सच्चवज्जेन होतु मे जयमंगलं||११||

सब्बीतियो विवज्जन्तु सब्बरोगो विनास्सन्तु,

मा ते भवत्वन्तरायो सुखी दीघायुको भव||१२||

भवतु सब्ब मंग्ङलं रक्खन्तु सब्बदेवता,

सब्ब बुद्धानुभावेन सदा सात्थि भवन्तु ते||१३||

भवतु सब्ब मंग्ङलं रक्खन्तु सब्बदेवता,

सब्ब धम्मानुभावेन सदा सात्थि भवन्तु ते||१४||

भवतु सब्ब मंग्ङलं रक्खन्तु सब्बदेवता,

सब्ब संघानुभावेन सदा सात्थि भवन्तु ते||१५||

नक्खत्तवक्ख भूतानं पापग्गह निवारणा,

परित्तस्सानुभावेन, हन्तुते सब्बेे उपद्दवे||१६||

यदुन्निमितं अवमग्ङलंञ्च,

यो चोमनापो सकुणस्स सदो,

पापग्गहो दुस्सपितं अकन्तं|

बुद्धानुभावेन विनासमेन्तु||१७||

यदुन्निमितं अवमग्ङलंञ्च,

यो चोमनापो सकुणस्स सदो,

पापग्गहो दुस्सपितं अकन्तं|

धम्मानुभावेन विनासमेन्तु||१८||

यदुन्निमितं अवमग्ङलंञ्च,

यो चोमनापो सकुणस्स सदो,

पापग्गहो दुस्सपितं अकन्तं|

संघानुभावेन विनासमेन्तु||१९||

८) करणीयमेत्त सुत्त

करणीयमत्थकुसलेन,

यन्तं सन्तं पदं अभिसमेच्च|

सक्को उजू च सूज च,

सूवाचो चस्स मृदू अनातिमानी||१||

सन्तुस्सको च सुभारो च,

अप्प किच्चो च सलूहुकवुत्ति|

सन्तिन्द्रियोच निपको च,

अप्पगब्धो कुलेंसु अननुगिद्धो||२||                           ‌

न च खुद्दं समाचेर किंच्चि,

येन विञु पर उपदेय्युु|

सुखिनो वा खेमिनो होन्तु|

सब्बे सत्ता भवन्तु सुखितत्ता||३||

ये केचिपाणभूत तिथ तसा वा,

थावरा वा अनवसेसा|                          ‌

दिघावा ये महन्ता वा,

मज्झिमा रस्सका अणुकथूला||४||

दिठ्ठा वा येव अदिठ्ठा,

ये च दूरे वसन्ति अविदूरे|

भूता वा सम्भवेसी वा,

सब्बे सत्ता भवन्तु सुखितत्ता||५||

न परो परं निकुंब्बेथ|

नतिमञ्ञेथ कत्थाचि न किञ्जी|

व्यारोसना पटीघसंय्या,

नाञ्ञमेञ्ञस्स दुक्खमिंच्छेय्य||६||

माता यथा नियं पूत्तं,

आयुसा एकपुत्त मनुरक्खे|

एवम्पि सब्ब भूतेसु,

मानसं भावये अपरिमाणं||७||

मेतञ्च सब लेकस्मि,

मानसं भावये अपरिणामं|

उद्धं अधो च तिरीयञ्च,

असम्बाधं अवेर असपत्तं||८||

तिठ्ठ चरे निसिन्नो वा,

सयानो वा यावतस्स विगतमिद्धो|

एतं सतिं अधिठ्ठेय्य,

ब्रम्हेमे तं विहारं इधमा हु||९||

दिठ्ठिञ्च अनुपगम्भा,

सीलनवा दस्सनेन सम्पन्नो|

कामेसु विनेय्य गेधं,

न हि जातु गब्बभसेय्य पुनरेता तिं||१०||

९) सर्व सुख गाथा

सब्बे सत्ता सुखी होन्तू, सब्बे होन्तू चं खेमिनो|

सब्बे भद्रानि पस्सन्तु, माकञ्चि दुक्खमागमा||१||

यानिध भूतानि समागतानि भुम्मानिवायानिव अन्तलिखे सब्बेव भूता सुमान भवन्तू अथो पि सकच्च सुणन्तू भासितं||२||

तस्मा हि भुता निसामेथ सब्बे मेतं करोत मानूसिया पजाय|

दिवाच स्तोच हरन्ति ये बलितस्माहिने रक्खथ अप्पमत्ता||३||

१०) धम्म पालन गाथा

सब्ब पापस्स अकरणं कुसलस्स उपसंपदा |

सचितपरियोदपनं, एतं बुद्धान सासनं||१||

धम्मं चरे सुचरितं न तं दुच्चरितं चरे|

धम्मचारी सुखं संति अस्मिं लोके परम्हिचं||२||

न तावता धम्मधरो, यावता बहु भासति |

यो च अप्पम्पि सुत्वान, धम्मं कायेन पस्सति|

स वे धम्मधरो होति, तो धम्मं नप्पमज्जति||३||

११) आशिर्वाद  इच्छितं पत्थितं तुय्हं खीप्पमेव समिज्झतु |

सब्बे पुरेन्तु चित्तसंकप्पा छन्दो पन्नरसो यथा||१||

आयुआरोग्यं सम्पति सब्ब सम्पती मेवच|

ततो निब्बाण सम्पति इमिना ते समिज्झतु ||२||

सब्बीतियो विवज्जन्तु सब्बरोगो विनस्सतु |

मा ते भवत्वन्तरायो सुखी दीघायुको भवं ||३||

अभिवादनसीलिस्स निच्चं वुड्ढापचायिनो |

चत्तारो नम्रता वड्ढन्ति आयु वण्णो सुख बलं ||४||

भवतू  सब्ब मङगलं रक्खन्तु सब्ब देवता|

सब्ब बुध्दानुभावेन सदा सोत्थि भवंतु ते||५||

भवतू सब्ब  मङगलं रक्खन्तु सब्ब देवता|

सब्ब धम्मानुभावेन सदा सोत्थि भवंतू ते ||६||

भवतू सब्ब  मङगलं रक्खन्तु सब्ब देवता|

सब्ब संघानुभावेन सदा सोत्थि भवंतू ते ||७||

साधु ऽ साधु ऽ साधु

१२) सरणत्तयं नत्थिमे सरणं अञ्ञं, बुध्दो हे सरणं वरं | एतेन सच्चवज्जने, हो तुम्ही हे जयमंगलं ||१||

सरणं अञ्ञं, धम्मो मे सरणं वरं | एतेन  सच्चवज्जने, हो तुम्ही हे जयमंगलं ||२||

नत्थिमे सरणं अञ्ञं, संघो मे सरणं वरं | एतेन सच्चवज्जेन, हो तु मे जयमंगलं ||३||

Open chat
1
Scan the code
जय भीम,
मी आपली काय सहाय्यता करू शकतो?