करणीय मेत्तसुत्तं

करणीय मेत्तसुत्तं

करणीय मत्थ कुसलेन, यंन्तपदं अभिसमेच्च । सक्को उजु च सुजु च, सुवचो चस्स मुदु अनतिमामी ।।१।।

सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति । सन्तिद्रियो च निपको च, अप्पगब्भो कुलेसु अननुगिद्धो ।।२।।

न च खुद्दं समाचरे किञ्चि, येन विञ्ञु परे उपवदेय्यु । सुखिनो व खेमिनो होन्तु, सब्बे सत्ता भवन्तु सुखितता ।।३।।

ये केचि पाणभुतत्थि, तसा वा थावरा वा अनवसेसा । दीघा वा ये महन्त वा, मज्झिमा रस्सका अणुकुथुला ।।४।।

दिट्ठावा ये वा अदिट्ठा, ये च दुरे वसन्ति अविदुरे । भुता वा संभवेसी वा, सब्बे सत्ता भवन्तु सुखितत्ता ।।५।।

न परो पर निकुब्बेथ, नातिमञ्ञेस्स कत्थचिनंकञ्चि । ब्यारोसना पटिघसञ्ञा नातिमञ्ञस्स दुक्खिमिच्छेय ।।६।।

माता यथा न्ह्यं पुत्तं, आयुसा एकपुत्तनुरक्खे । एवम्पि सब्ब भुतेसु, मानसं भावये अपरिमाणं ।।७।।

नेतञ्च सब्बलोकस्मि मानसं भावये अपरिमाणं । उद्धं अधो च तिरियञ्च, असम्बाधं अवेरं असपत्तं ।।८।।

तिट्ठ चरं निसिन्नो वा सयानो वा, यावतस्स विगतमिद्धो । एतं सति अधिट्ठेय ब्रह्ममेतं विहारं इधमाहु ।।९।।

दिट्ठिञ्च, अनुपगम्म, सीलवा दस्सेनेन सम्पन्नो । कामेसु विनेय्य गेहं, न हि जातु गभ्धसेय्यं पुनरेतभाति ।।१०।।

Open chat
1
Scan the code
जय भीम,
मी आपली काय सहाय्यता करू शकतो?